Declension table of ?kuṇṭhadhī

Deva

NeuterSingularDualPlural
Nominativekuṇṭhadhi kuṇṭhadhinī kuṇṭhadhīni
Vocativekuṇṭhadhi kuṇṭhadhinī kuṇṭhadhīni
Accusativekuṇṭhadhi kuṇṭhadhinī kuṇṭhadhīni
Instrumentalkuṇṭhadhinā kuṇṭhadhibhyām kuṇṭhadhibhiḥ
Dativekuṇṭhadhine kuṇṭhadhibhyām kuṇṭhadhibhyaḥ
Ablativekuṇṭhadhinaḥ kuṇṭhadhibhyām kuṇṭhadhibhyaḥ
Genitivekuṇṭhadhinaḥ kuṇṭhadhinoḥ kuṇṭhadhīnām
Locativekuṇṭhadhini kuṇṭhadhinoḥ kuṇṭhadhiṣu

Compound kuṇṭhadhi -

Adverb -kuṇṭhadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria