Declension table of kuṇṭha

Deva

MasculineSingularDualPlural
Nominativekuṇṭhaḥ kuṇṭhau kuṇṭhāḥ
Vocativekuṇṭha kuṇṭhau kuṇṭhāḥ
Accusativekuṇṭham kuṇṭhau kuṇṭhān
Instrumentalkuṇṭhena kuṇṭhābhyām kuṇṭhaiḥ kuṇṭhebhiḥ
Dativekuṇṭhāya kuṇṭhābhyām kuṇṭhebhyaḥ
Ablativekuṇṭhāt kuṇṭhābhyām kuṇṭhebhyaḥ
Genitivekuṇṭhasya kuṇṭhayoḥ kuṇṭhānām
Locativekuṇṭhe kuṇṭhayoḥ kuṇṭheṣu

Compound kuṇṭha -

Adverb -kuṇṭham -kuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria