Declension table of ?kuṇṭaka

Deva

NeuterSingularDualPlural
Nominativekuṇṭakam kuṇṭake kuṇṭakāni
Vocativekuṇṭaka kuṇṭake kuṇṭakāni
Accusativekuṇṭakam kuṇṭake kuṇṭakāni
Instrumentalkuṇṭakena kuṇṭakābhyām kuṇṭakaiḥ
Dativekuṇṭakāya kuṇṭakābhyām kuṇṭakebhyaḥ
Ablativekuṇṭakāt kuṇṭakābhyām kuṇṭakebhyaḥ
Genitivekuṇṭakasya kuṇṭakayoḥ kuṇṭakānām
Locativekuṇṭake kuṇṭakayoḥ kuṇṭakeṣu

Compound kuṇṭaka -

Adverb -kuṇṭakam -kuṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria