Declension table of ?kuṇṭaka

Deva

MasculineSingularDualPlural
Nominativekuṇṭakaḥ kuṇṭakau kuṇṭakāḥ
Vocativekuṇṭaka kuṇṭakau kuṇṭakāḥ
Accusativekuṇṭakam kuṇṭakau kuṇṭakān
Instrumentalkuṇṭakena kuṇṭakābhyām kuṇṭakaiḥ kuṇṭakebhiḥ
Dativekuṇṭakāya kuṇṭakābhyām kuṇṭakebhyaḥ
Ablativekuṇṭakāt kuṇṭakābhyām kuṇṭakebhyaḥ
Genitivekuṇṭakasya kuṇṭakayoḥ kuṇṭakānām
Locativekuṇṭake kuṇṭakayoḥ kuṇṭakeṣu

Compound kuṇṭaka -

Adverb -kuṇṭakam -kuṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria