Declension table of ?kuṇḍopadhānīyaka

Deva

MasculineSingularDualPlural
Nominativekuṇḍopadhānīyakaḥ kuṇḍopadhānīyakau kuṇḍopadhānīyakāḥ
Vocativekuṇḍopadhānīyaka kuṇḍopadhānīyakau kuṇḍopadhānīyakāḥ
Accusativekuṇḍopadhānīyakam kuṇḍopadhānīyakau kuṇḍopadhānīyakān
Instrumentalkuṇḍopadhānīyakena kuṇḍopadhānīyakābhyām kuṇḍopadhānīyakaiḥ kuṇḍopadhānīyakebhiḥ
Dativekuṇḍopadhānīyakāya kuṇḍopadhānīyakābhyām kuṇḍopadhānīyakebhyaḥ
Ablativekuṇḍopadhānīyakāt kuṇḍopadhānīyakābhyām kuṇḍopadhānīyakebhyaḥ
Genitivekuṇḍopadhānīyakasya kuṇḍopadhānīyakayoḥ kuṇḍopadhānīyakānām
Locativekuṇḍopadhānīyake kuṇḍopadhānīyakayoḥ kuṇḍopadhānīyakeṣu

Compound kuṇḍopadhānīyaka -

Adverb -kuṇḍopadhānīyakam -kuṇḍopadhānīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria