Declension table of ?kuṇḍodhnī

Deva

FeminineSingularDualPlural
Nominativekuṇḍodhnī kuṇḍodhnyau kuṇḍodhnyaḥ
Vocativekuṇḍodhni kuṇḍodhnyau kuṇḍodhnyaḥ
Accusativekuṇḍodhnīm kuṇḍodhnyau kuṇḍodhnīḥ
Instrumentalkuṇḍodhnyā kuṇḍodhnībhyām kuṇḍodhnībhiḥ
Dativekuṇḍodhnyai kuṇḍodhnībhyām kuṇḍodhnībhyaḥ
Ablativekuṇḍodhnyāḥ kuṇḍodhnībhyām kuṇḍodhnībhyaḥ
Genitivekuṇḍodhnyāḥ kuṇḍodhnyoḥ kuṇḍodhnīnām
Locativekuṇḍodhnyām kuṇḍodhnyoḥ kuṇḍodhnīṣu

Compound kuṇḍodhni - kuṇḍodhnī -

Adverb -kuṇḍodhni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria