Declension table of ?kuṇḍoddyotadarśana

Deva

NeuterSingularDualPlural
Nominativekuṇḍoddyotadarśanam kuṇḍoddyotadarśane kuṇḍoddyotadarśanāni
Vocativekuṇḍoddyotadarśana kuṇḍoddyotadarśane kuṇḍoddyotadarśanāni
Accusativekuṇḍoddyotadarśanam kuṇḍoddyotadarśane kuṇḍoddyotadarśanāni
Instrumentalkuṇḍoddyotadarśanena kuṇḍoddyotadarśanābhyām kuṇḍoddyotadarśanaiḥ
Dativekuṇḍoddyotadarśanāya kuṇḍoddyotadarśanābhyām kuṇḍoddyotadarśanebhyaḥ
Ablativekuṇḍoddyotadarśanāt kuṇḍoddyotadarśanābhyām kuṇḍoddyotadarśanebhyaḥ
Genitivekuṇḍoddyotadarśanasya kuṇḍoddyotadarśanayoḥ kuṇḍoddyotadarśanānām
Locativekuṇḍoddyotadarśane kuṇḍoddyotadarśanayoḥ kuṇḍoddyotadarśaneṣu

Compound kuṇḍoddyotadarśana -

Adverb -kuṇḍoddyotadarśanam -kuṇḍoddyotadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria