Declension table of ?kuṇḍodara

Deva

NeuterSingularDualPlural
Nominativekuṇḍodaram kuṇḍodare kuṇḍodarāṇi
Vocativekuṇḍodara kuṇḍodare kuṇḍodarāṇi
Accusativekuṇḍodaram kuṇḍodare kuṇḍodarāṇi
Instrumentalkuṇḍodareṇa kuṇḍodarābhyām kuṇḍodaraiḥ
Dativekuṇḍodarāya kuṇḍodarābhyām kuṇḍodarebhyaḥ
Ablativekuṇḍodarāt kuṇḍodarābhyām kuṇḍodarebhyaḥ
Genitivekuṇḍodarasya kuṇḍodarayoḥ kuṇḍodarāṇām
Locativekuṇḍodare kuṇḍodarayoḥ kuṇḍodareṣu

Compound kuṇḍodara -

Adverb -kuṇḍodaram -kuṇḍodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria