Declension table of ?kuṇḍoda

Deva

MasculineSingularDualPlural
Nominativekuṇḍodaḥ kuṇḍodau kuṇḍodāḥ
Vocativekuṇḍoda kuṇḍodau kuṇḍodāḥ
Accusativekuṇḍodam kuṇḍodau kuṇḍodān
Instrumentalkuṇḍodena kuṇḍodābhyām kuṇḍodaiḥ kuṇḍodebhiḥ
Dativekuṇḍodāya kuṇḍodābhyām kuṇḍodebhyaḥ
Ablativekuṇḍodāt kuṇḍodābhyām kuṇḍodebhyaḥ
Genitivekuṇḍodasya kuṇḍodayoḥ kuṇḍodānām
Locativekuṇḍode kuṇḍodayoḥ kuṇḍodeṣu

Compound kuṇḍoda -

Adverb -kuṇḍodam -kuṇḍodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria