Declension table of ?kuṇḍin

Deva

NeuterSingularDualPlural
Nominativekuṇḍi kuṇḍinī kuṇḍīni
Vocativekuṇḍin kuṇḍi kuṇḍinī kuṇḍīni
Accusativekuṇḍi kuṇḍinī kuṇḍīni
Instrumentalkuṇḍinā kuṇḍibhyām kuṇḍibhiḥ
Dativekuṇḍine kuṇḍibhyām kuṇḍibhyaḥ
Ablativekuṇḍinaḥ kuṇḍibhyām kuṇḍibhyaḥ
Genitivekuṇḍinaḥ kuṇḍinoḥ kuṇḍinām
Locativekuṇḍini kuṇḍinoḥ kuṇḍiṣu

Compound kuṇḍi -

Adverb -kuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria