Declension table of ?kuṇḍin

Deva

MasculineSingularDualPlural
Nominativekuṇḍī kuṇḍinau kuṇḍinaḥ
Vocativekuṇḍin kuṇḍinau kuṇḍinaḥ
Accusativekuṇḍinam kuṇḍinau kuṇḍinaḥ
Instrumentalkuṇḍinā kuṇḍibhyām kuṇḍibhiḥ
Dativekuṇḍine kuṇḍibhyām kuṇḍibhyaḥ
Ablativekuṇḍinaḥ kuṇḍibhyām kuṇḍibhyaḥ
Genitivekuṇḍinaḥ kuṇḍinoḥ kuṇḍinām
Locativekuṇḍini kuṇḍinoḥ kuṇḍiṣu

Compound kuṇḍi -

Adverb -kuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria