Declension table of ?kuṇḍika

Deva

MasculineSingularDualPlural
Nominativekuṇḍikaḥ kuṇḍikau kuṇḍikāḥ
Vocativekuṇḍika kuṇḍikau kuṇḍikāḥ
Accusativekuṇḍikam kuṇḍikau kuṇḍikān
Instrumentalkuṇḍikena kuṇḍikābhyām kuṇḍikaiḥ kuṇḍikebhiḥ
Dativekuṇḍikāya kuṇḍikābhyām kuṇḍikebhyaḥ
Ablativekuṇḍikāt kuṇḍikābhyām kuṇḍikebhyaḥ
Genitivekuṇḍikasya kuṇḍikayoḥ kuṇḍikānām
Locativekuṇḍike kuṇḍikayoḥ kuṇḍikeṣu

Compound kuṇḍika -

Adverb -kuṇḍikam -kuṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria