Declension table of ?kuṇḍīviṣa

Deva

MasculineSingularDualPlural
Nominativekuṇḍīviṣaḥ kuṇḍīviṣau kuṇḍīviṣāḥ
Vocativekuṇḍīviṣa kuṇḍīviṣau kuṇḍīviṣāḥ
Accusativekuṇḍīviṣam kuṇḍīviṣau kuṇḍīviṣān
Instrumentalkuṇḍīviṣeṇa kuṇḍīviṣābhyām kuṇḍīviṣaiḥ kuṇḍīviṣebhiḥ
Dativekuṇḍīviṣāya kuṇḍīviṣābhyām kuṇḍīviṣebhyaḥ
Ablativekuṇḍīviṣāt kuṇḍīviṣābhyām kuṇḍīviṣebhyaḥ
Genitivekuṇḍīviṣasya kuṇḍīviṣayoḥ kuṇḍīviṣāṇām
Locativekuṇḍīviṣe kuṇḍīviṣayoḥ kuṇḍīviṣeṣu

Compound kuṇḍīviṣa -

Adverb -kuṇḍīviṣam -kuṇḍīviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria