Declension table of ?kuṇḍi

Deva

MasculineSingularDualPlural
Nominativekuṇḍiḥ kuṇḍī kuṇḍayaḥ
Vocativekuṇḍe kuṇḍī kuṇḍayaḥ
Accusativekuṇḍim kuṇḍī kuṇḍīn
Instrumentalkuṇḍinā kuṇḍibhyām kuṇḍibhiḥ
Dativekuṇḍaye kuṇḍibhyām kuṇḍibhyaḥ
Ablativekuṇḍeḥ kuṇḍibhyām kuṇḍibhyaḥ
Genitivekuṇḍeḥ kuṇḍyoḥ kuṇḍīnām
Locativekuṇḍau kuṇḍyoḥ kuṇḍiṣu

Compound kuṇḍi -

Adverb -kuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria