Declension table of ?kuṇḍeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativekuṇḍeśvaratīrtham kuṇḍeśvaratīrthe kuṇḍeśvaratīrthāni
Vocativekuṇḍeśvaratīrtha kuṇḍeśvaratīrthe kuṇḍeśvaratīrthāni
Accusativekuṇḍeśvaratīrtham kuṇḍeśvaratīrthe kuṇḍeśvaratīrthāni
Instrumentalkuṇḍeśvaratīrthena kuṇḍeśvaratīrthābhyām kuṇḍeśvaratīrthaiḥ
Dativekuṇḍeśvaratīrthāya kuṇḍeśvaratīrthābhyām kuṇḍeśvaratīrthebhyaḥ
Ablativekuṇḍeśvaratīrthāt kuṇḍeśvaratīrthābhyām kuṇḍeśvaratīrthebhyaḥ
Genitivekuṇḍeśvaratīrthasya kuṇḍeśvaratīrthayoḥ kuṇḍeśvaratīrthānām
Locativekuṇḍeśvaratīrthe kuṇḍeśvaratīrthayoḥ kuṇḍeśvaratīrtheṣu

Compound kuṇḍeśvaratīrtha -

Adverb -kuṇḍeśvaratīrtham -kuṇḍeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria