Declension table of ?kuṇḍaśāyin

Deva

MasculineSingularDualPlural
Nominativekuṇḍaśāyī kuṇḍaśāyinau kuṇḍaśāyinaḥ
Vocativekuṇḍaśāyin kuṇḍaśāyinau kuṇḍaśāyinaḥ
Accusativekuṇḍaśāyinam kuṇḍaśāyinau kuṇḍaśāyinaḥ
Instrumentalkuṇḍaśāyinā kuṇḍaśāyibhyām kuṇḍaśāyibhiḥ
Dativekuṇḍaśāyine kuṇḍaśāyibhyām kuṇḍaśāyibhyaḥ
Ablativekuṇḍaśāyinaḥ kuṇḍaśāyibhyām kuṇḍaśāyibhyaḥ
Genitivekuṇḍaśāyinaḥ kuṇḍaśāyinoḥ kuṇḍaśāyinām
Locativekuṇḍaśāyini kuṇḍaśāyinoḥ kuṇḍaśāyiṣu

Compound kuṇḍaśāyi -

Adverb -kuṇḍaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria