Declension table of ?kuṇḍavidhāna

Deva

NeuterSingularDualPlural
Nominativekuṇḍavidhānam kuṇḍavidhāne kuṇḍavidhānāni
Vocativekuṇḍavidhāna kuṇḍavidhāne kuṇḍavidhānāni
Accusativekuṇḍavidhānam kuṇḍavidhāne kuṇḍavidhānāni
Instrumentalkuṇḍavidhānena kuṇḍavidhānābhyām kuṇḍavidhānaiḥ
Dativekuṇḍavidhānāya kuṇḍavidhānābhyām kuṇḍavidhānebhyaḥ
Ablativekuṇḍavidhānāt kuṇḍavidhānābhyām kuṇḍavidhānebhyaḥ
Genitivekuṇḍavidhānasya kuṇḍavidhānayoḥ kuṇḍavidhānānām
Locativekuṇḍavidhāne kuṇḍavidhānayoḥ kuṇḍavidhāneṣu

Compound kuṇḍavidhāna -

Adverb -kuṇḍavidhānam -kuṇḍavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria