Declension table of ?kuṇḍavāsinī

Deva

FeminineSingularDualPlural
Nominativekuṇḍavāsinī kuṇḍavāsinyau kuṇḍavāsinyaḥ
Vocativekuṇḍavāsini kuṇḍavāsinyau kuṇḍavāsinyaḥ
Accusativekuṇḍavāsinīm kuṇḍavāsinyau kuṇḍavāsinīḥ
Instrumentalkuṇḍavāsinyā kuṇḍavāsinībhyām kuṇḍavāsinībhiḥ
Dativekuṇḍavāsinyai kuṇḍavāsinībhyām kuṇḍavāsinībhyaḥ
Ablativekuṇḍavāsinyāḥ kuṇḍavāsinībhyām kuṇḍavāsinībhyaḥ
Genitivekuṇḍavāsinyāḥ kuṇḍavāsinyoḥ kuṇḍavāsinīnām
Locativekuṇḍavāsinyām kuṇḍavāsinyoḥ kuṇḍavāsinīṣu

Compound kuṇḍavāsini - kuṇḍavāsinī -

Adverb -kuṇḍavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria