Declension table of ?kuṇḍasiddhi

Deva

FeminineSingularDualPlural
Nominativekuṇḍasiddhiḥ kuṇḍasiddhī kuṇḍasiddhayaḥ
Vocativekuṇḍasiddhe kuṇḍasiddhī kuṇḍasiddhayaḥ
Accusativekuṇḍasiddhim kuṇḍasiddhī kuṇḍasiddhīḥ
Instrumentalkuṇḍasiddhyā kuṇḍasiddhibhyām kuṇḍasiddhibhiḥ
Dativekuṇḍasiddhyai kuṇḍasiddhaye kuṇḍasiddhibhyām kuṇḍasiddhibhyaḥ
Ablativekuṇḍasiddhyāḥ kuṇḍasiddheḥ kuṇḍasiddhibhyām kuṇḍasiddhibhyaḥ
Genitivekuṇḍasiddhyāḥ kuṇḍasiddheḥ kuṇḍasiddhyoḥ kuṇḍasiddhīnām
Locativekuṇḍasiddhyām kuṇḍasiddhau kuṇḍasiddhyoḥ kuṇḍasiddhiṣu

Compound kuṇḍasiddhi -

Adverb -kuṇḍasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria