Declension table of ?kuṇḍapāyya

Deva

NeuterSingularDualPlural
Nominativekuṇḍapāyyam kuṇḍapāyye kuṇḍapāyyāni
Vocativekuṇḍapāyya kuṇḍapāyye kuṇḍapāyyāni
Accusativekuṇḍapāyyam kuṇḍapāyye kuṇḍapāyyāni
Instrumentalkuṇḍapāyyena kuṇḍapāyyābhyām kuṇḍapāyyaiḥ
Dativekuṇḍapāyyāya kuṇḍapāyyābhyām kuṇḍapāyyebhyaḥ
Ablativekuṇḍapāyyāt kuṇḍapāyyābhyām kuṇḍapāyyebhyaḥ
Genitivekuṇḍapāyyasya kuṇḍapāyyayoḥ kuṇḍapāyyānām
Locativekuṇḍapāyye kuṇḍapāyyayoḥ kuṇḍapāyyeṣu

Compound kuṇḍapāyya -

Adverb -kuṇḍapāyyam -kuṇḍapāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria