Declension table of ?kuṇḍapāyinī

Deva

FeminineSingularDualPlural
Nominativekuṇḍapāyinī kuṇḍapāyinyau kuṇḍapāyinyaḥ
Vocativekuṇḍapāyini kuṇḍapāyinyau kuṇḍapāyinyaḥ
Accusativekuṇḍapāyinīm kuṇḍapāyinyau kuṇḍapāyinīḥ
Instrumentalkuṇḍapāyinyā kuṇḍapāyinībhyām kuṇḍapāyinībhiḥ
Dativekuṇḍapāyinyai kuṇḍapāyinībhyām kuṇḍapāyinībhyaḥ
Ablativekuṇḍapāyinyāḥ kuṇḍapāyinībhyām kuṇḍapāyinībhyaḥ
Genitivekuṇḍapāyinyāḥ kuṇḍapāyinyoḥ kuṇḍapāyinīnām
Locativekuṇḍapāyinyām kuṇḍapāyinyoḥ kuṇḍapāyinīṣu

Compound kuṇḍapāyini - kuṇḍapāyinī -

Adverb -kuṇḍapāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria