Declension table of ?kuṇḍapāyin

Deva

MasculineSingularDualPlural
Nominativekuṇḍapāyī kuṇḍapāyinau kuṇḍapāyinaḥ
Vocativekuṇḍapāyin kuṇḍapāyinau kuṇḍapāyinaḥ
Accusativekuṇḍapāyinam kuṇḍapāyinau kuṇḍapāyinaḥ
Instrumentalkuṇḍapāyinā kuṇḍapāyibhyām kuṇḍapāyibhiḥ
Dativekuṇḍapāyine kuṇḍapāyibhyām kuṇḍapāyibhyaḥ
Ablativekuṇḍapāyinaḥ kuṇḍapāyibhyām kuṇḍapāyibhyaḥ
Genitivekuṇḍapāyinaḥ kuṇḍapāyinoḥ kuṇḍapāyinām
Locativekuṇḍapāyini kuṇḍapāyinoḥ kuṇḍapāyiṣu

Compound kuṇḍapāyi -

Adverb -kuṇḍapāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria