Declension table of ?kuṇḍanī

Deva

FeminineSingularDualPlural
Nominativekuṇḍanī kuṇḍanyau kuṇḍanyaḥ
Vocativekuṇḍani kuṇḍanyau kuṇḍanyaḥ
Accusativekuṇḍanīm kuṇḍanyau kuṇḍanīḥ
Instrumentalkuṇḍanyā kuṇḍanībhyām kuṇḍanībhiḥ
Dativekuṇḍanyai kuṇḍanībhyām kuṇḍanībhyaḥ
Ablativekuṇḍanyāḥ kuṇḍanībhyām kuṇḍanībhyaḥ
Genitivekuṇḍanyāḥ kuṇḍanyoḥ kuṇḍanīnām
Locativekuṇḍanyām kuṇḍanyoḥ kuṇḍanīṣu

Compound kuṇḍani - kuṇḍanī -

Adverb -kuṇḍani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria