Declension table of ?kuṇḍanadī

Deva

FeminineSingularDualPlural
Nominativekuṇḍanadī kuṇḍanadyau kuṇḍanadyaḥ
Vocativekuṇḍanadi kuṇḍanadyau kuṇḍanadyaḥ
Accusativekuṇḍanadīm kuṇḍanadyau kuṇḍanadīḥ
Instrumentalkuṇḍanadyā kuṇḍanadībhyām kuṇḍanadībhiḥ
Dativekuṇḍanadyai kuṇḍanadībhyām kuṇḍanadībhyaḥ
Ablativekuṇḍanadyāḥ kuṇḍanadībhyām kuṇḍanadībhyaḥ
Genitivekuṇḍanadyāḥ kuṇḍanadyoḥ kuṇḍanadīnām
Locativekuṇḍanadyām kuṇḍanadyoḥ kuṇḍanadīṣu

Compound kuṇḍanadi - kuṇḍanadī -

Adverb -kuṇḍanadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria