Declension table of ?kuṇḍamaṇḍapasiddhi

Deva

FeminineSingularDualPlural
Nominativekuṇḍamaṇḍapasiddhiḥ kuṇḍamaṇḍapasiddhī kuṇḍamaṇḍapasiddhayaḥ
Vocativekuṇḍamaṇḍapasiddhe kuṇḍamaṇḍapasiddhī kuṇḍamaṇḍapasiddhayaḥ
Accusativekuṇḍamaṇḍapasiddhim kuṇḍamaṇḍapasiddhī kuṇḍamaṇḍapasiddhīḥ
Instrumentalkuṇḍamaṇḍapasiddhyā kuṇḍamaṇḍapasiddhibhyām kuṇḍamaṇḍapasiddhibhiḥ
Dativekuṇḍamaṇḍapasiddhyai kuṇḍamaṇḍapasiddhaye kuṇḍamaṇḍapasiddhibhyām kuṇḍamaṇḍapasiddhibhyaḥ
Ablativekuṇḍamaṇḍapasiddhyāḥ kuṇḍamaṇḍapasiddheḥ kuṇḍamaṇḍapasiddhibhyām kuṇḍamaṇḍapasiddhibhyaḥ
Genitivekuṇḍamaṇḍapasiddhyāḥ kuṇḍamaṇḍapasiddheḥ kuṇḍamaṇḍapasiddhyoḥ kuṇḍamaṇḍapasiddhīnām
Locativekuṇḍamaṇḍapasiddhyām kuṇḍamaṇḍapasiddhau kuṇḍamaṇḍapasiddhyoḥ kuṇḍamaṇḍapasiddhiṣu

Compound kuṇḍamaṇḍapasiddhi -

Adverb -kuṇḍamaṇḍapasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria