Declension table of ?kuṇḍamaṇḍapasaṅgraha

Deva

MasculineSingularDualPlural
Nominativekuṇḍamaṇḍapasaṅgrahaḥ kuṇḍamaṇḍapasaṅgrahau kuṇḍamaṇḍapasaṅgrahāḥ
Vocativekuṇḍamaṇḍapasaṅgraha kuṇḍamaṇḍapasaṅgrahau kuṇḍamaṇḍapasaṅgrahāḥ
Accusativekuṇḍamaṇḍapasaṅgraham kuṇḍamaṇḍapasaṅgrahau kuṇḍamaṇḍapasaṅgrahān
Instrumentalkuṇḍamaṇḍapasaṅgraheṇa kuṇḍamaṇḍapasaṅgrahābhyām kuṇḍamaṇḍapasaṅgrahaiḥ kuṇḍamaṇḍapasaṅgrahebhiḥ
Dativekuṇḍamaṇḍapasaṅgrahāya kuṇḍamaṇḍapasaṅgrahābhyām kuṇḍamaṇḍapasaṅgrahebhyaḥ
Ablativekuṇḍamaṇḍapasaṅgrahāt kuṇḍamaṇḍapasaṅgrahābhyām kuṇḍamaṇḍapasaṅgrahebhyaḥ
Genitivekuṇḍamaṇḍapasaṅgrahasya kuṇḍamaṇḍapasaṅgrahayoḥ kuṇḍamaṇḍapasaṅgrahāṇām
Locativekuṇḍamaṇḍapasaṅgrahe kuṇḍamaṇḍapasaṅgrahayoḥ kuṇḍamaṇḍapasaṅgraheṣu

Compound kuṇḍamaṇḍapasaṅgraha -

Adverb -kuṇḍamaṇḍapasaṅgraham -kuṇḍamaṇḍapasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria