Declension table of ?kuṇḍalitā

Deva

FeminineSingularDualPlural
Nominativekuṇḍalitā kuṇḍalite kuṇḍalitāḥ
Vocativekuṇḍalite kuṇḍalite kuṇḍalitāḥ
Accusativekuṇḍalitām kuṇḍalite kuṇḍalitāḥ
Instrumentalkuṇḍalitayā kuṇḍalitābhyām kuṇḍalitābhiḥ
Dativekuṇḍalitāyai kuṇḍalitābhyām kuṇḍalitābhyaḥ
Ablativekuṇḍalitāyāḥ kuṇḍalitābhyām kuṇḍalitābhyaḥ
Genitivekuṇḍalitāyāḥ kuṇḍalitayoḥ kuṇḍalitānām
Locativekuṇḍalitāyām kuṇḍalitayoḥ kuṇḍalitāsu

Adverb -kuṇḍalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria