Declension table of ?kuṇḍalikātva

Deva

NeuterSingularDualPlural
Nominativekuṇḍalikātvam kuṇḍalikātve kuṇḍalikātvāni
Vocativekuṇḍalikātva kuṇḍalikātve kuṇḍalikātvāni
Accusativekuṇḍalikātvam kuṇḍalikātve kuṇḍalikātvāni
Instrumentalkuṇḍalikātvena kuṇḍalikātvābhyām kuṇḍalikātvaiḥ
Dativekuṇḍalikātvāya kuṇḍalikātvābhyām kuṇḍalikātvebhyaḥ
Ablativekuṇḍalikātvāt kuṇḍalikātvābhyām kuṇḍalikātvebhyaḥ
Genitivekuṇḍalikātvasya kuṇḍalikātvayoḥ kuṇḍalikātvānām
Locativekuṇḍalikātve kuṇḍalikātvayoḥ kuṇḍalikātveṣu

Compound kuṇḍalikātva -

Adverb -kuṇḍalikātvam -kuṇḍalikātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria