Declension table of ?kuṇḍalikāmata

Deva

NeuterSingularDualPlural
Nominativekuṇḍalikāmatam kuṇḍalikāmate kuṇḍalikāmatāni
Vocativekuṇḍalikāmata kuṇḍalikāmate kuṇḍalikāmatāni
Accusativekuṇḍalikāmatam kuṇḍalikāmate kuṇḍalikāmatāni
Instrumentalkuṇḍalikāmatena kuṇḍalikāmatābhyām kuṇḍalikāmataiḥ
Dativekuṇḍalikāmatāya kuṇḍalikāmatābhyām kuṇḍalikāmatebhyaḥ
Ablativekuṇḍalikāmatāt kuṇḍalikāmatābhyām kuṇḍalikāmatebhyaḥ
Genitivekuṇḍalikāmatasya kuṇḍalikāmatayoḥ kuṇḍalikāmatānām
Locativekuṇḍalikāmate kuṇḍalikāmatayoḥ kuṇḍalikāmateṣu

Compound kuṇḍalikāmata -

Adverb -kuṇḍalikāmatam -kuṇḍalikāmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria