Declension table of ?kuṇḍalīkaraṇa

Deva

NeuterSingularDualPlural
Nominativekuṇḍalīkaraṇam kuṇḍalīkaraṇe kuṇḍalīkaraṇāni
Vocativekuṇḍalīkaraṇa kuṇḍalīkaraṇe kuṇḍalīkaraṇāni
Accusativekuṇḍalīkaraṇam kuṇḍalīkaraṇe kuṇḍalīkaraṇāni
Instrumentalkuṇḍalīkaraṇena kuṇḍalīkaraṇābhyām kuṇḍalīkaraṇaiḥ
Dativekuṇḍalīkaraṇāya kuṇḍalīkaraṇābhyām kuṇḍalīkaraṇebhyaḥ
Ablativekuṇḍalīkaraṇāt kuṇḍalīkaraṇābhyām kuṇḍalīkaraṇebhyaḥ
Genitivekuṇḍalīkaraṇasya kuṇḍalīkaraṇayoḥ kuṇḍalīkaraṇānām
Locativekuṇḍalīkaraṇe kuṇḍalīkaraṇayoḥ kuṇḍalīkaraṇeṣu

Compound kuṇḍalīkaraṇa -

Adverb -kuṇḍalīkaraṇam -kuṇḍalīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria