Declension table of ?kuṇḍalīkā

Deva

FeminineSingularDualPlural
Nominativekuṇḍalīkā kuṇḍalīke kuṇḍalīkāḥ
Vocativekuṇḍalīke kuṇḍalīke kuṇḍalīkāḥ
Accusativekuṇḍalīkām kuṇḍalīke kuṇḍalīkāḥ
Instrumentalkuṇḍalīkayā kuṇḍalīkābhyām kuṇḍalīkābhiḥ
Dativekuṇḍalīkāyai kuṇḍalīkābhyām kuṇḍalīkābhyaḥ
Ablativekuṇḍalīkāyāḥ kuṇḍalīkābhyām kuṇḍalīkābhyaḥ
Genitivekuṇḍalīkāyāḥ kuṇḍalīkayoḥ kuṇḍalīkānām
Locativekuṇḍalīkāyām kuṇḍalīkayoḥ kuṇḍalīkāsu

Adverb -kuṇḍalīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria