Declension table of ?kuṇḍalīkṛtā

Deva

FeminineSingularDualPlural
Nominativekuṇḍalīkṛtā kuṇḍalīkṛte kuṇḍalīkṛtāḥ
Vocativekuṇḍalīkṛte kuṇḍalīkṛte kuṇḍalīkṛtāḥ
Accusativekuṇḍalīkṛtām kuṇḍalīkṛte kuṇḍalīkṛtāḥ
Instrumentalkuṇḍalīkṛtayā kuṇḍalīkṛtābhyām kuṇḍalīkṛtābhiḥ
Dativekuṇḍalīkṛtāyai kuṇḍalīkṛtābhyām kuṇḍalīkṛtābhyaḥ
Ablativekuṇḍalīkṛtāyāḥ kuṇḍalīkṛtābhyām kuṇḍalīkṛtābhyaḥ
Genitivekuṇḍalīkṛtāyāḥ kuṇḍalīkṛtayoḥ kuṇḍalīkṛtānām
Locativekuṇḍalīkṛtāyām kuṇḍalīkṛtayoḥ kuṇḍalīkṛtāsu

Adverb -kuṇḍalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria