Declension table of ?kuṇḍalīkṛta

Deva

MasculineSingularDualPlural
Nominativekuṇḍalīkṛtaḥ kuṇḍalīkṛtau kuṇḍalīkṛtāḥ
Vocativekuṇḍalīkṛta kuṇḍalīkṛtau kuṇḍalīkṛtāḥ
Accusativekuṇḍalīkṛtam kuṇḍalīkṛtau kuṇḍalīkṛtān
Instrumentalkuṇḍalīkṛtena kuṇḍalīkṛtābhyām kuṇḍalīkṛtaiḥ kuṇḍalīkṛtebhiḥ
Dativekuṇḍalīkṛtāya kuṇḍalīkṛtābhyām kuṇḍalīkṛtebhyaḥ
Ablativekuṇḍalīkṛtāt kuṇḍalīkṛtābhyām kuṇḍalīkṛtebhyaḥ
Genitivekuṇḍalīkṛtasya kuṇḍalīkṛtayoḥ kuṇḍalīkṛtānām
Locativekuṇḍalīkṛte kuṇḍalīkṛtayoḥ kuṇḍalīkṛteṣu

Compound kuṇḍalīkṛta -

Adverb -kuṇḍalīkṛtam -kuṇḍalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria