Declension table of ?kuṇḍalībhūtā

Deva

FeminineSingularDualPlural
Nominativekuṇḍalībhūtā kuṇḍalībhūte kuṇḍalībhūtāḥ
Vocativekuṇḍalībhūte kuṇḍalībhūte kuṇḍalībhūtāḥ
Accusativekuṇḍalībhūtām kuṇḍalībhūte kuṇḍalībhūtāḥ
Instrumentalkuṇḍalībhūtayā kuṇḍalībhūtābhyām kuṇḍalībhūtābhiḥ
Dativekuṇḍalībhūtāyai kuṇḍalībhūtābhyām kuṇḍalībhūtābhyaḥ
Ablativekuṇḍalībhūtāyāḥ kuṇḍalībhūtābhyām kuṇḍalībhūtābhyaḥ
Genitivekuṇḍalībhūtāyāḥ kuṇḍalībhūtayoḥ kuṇḍalībhūtānām
Locativekuṇḍalībhūtāyām kuṇḍalībhūtayoḥ kuṇḍalībhūtāsu

Adverb -kuṇḍalībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria