Declension table of ?kuṇḍalībhūta

Deva

NeuterSingularDualPlural
Nominativekuṇḍalībhūtam kuṇḍalībhūte kuṇḍalībhūtāni
Vocativekuṇḍalībhūta kuṇḍalībhūte kuṇḍalībhūtāni
Accusativekuṇḍalībhūtam kuṇḍalībhūte kuṇḍalībhūtāni
Instrumentalkuṇḍalībhūtena kuṇḍalībhūtābhyām kuṇḍalībhūtaiḥ
Dativekuṇḍalībhūtāya kuṇḍalībhūtābhyām kuṇḍalībhūtebhyaḥ
Ablativekuṇḍalībhūtāt kuṇḍalībhūtābhyām kuṇḍalībhūtebhyaḥ
Genitivekuṇḍalībhūtasya kuṇḍalībhūtayoḥ kuṇḍalībhūtānām
Locativekuṇḍalībhūte kuṇḍalībhūtayoḥ kuṇḍalībhūteṣu

Compound kuṇḍalībhūta -

Adverb -kuṇḍalībhūtam -kuṇḍalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria