Declension table of ?kuṇḍalībhūta

Deva

MasculineSingularDualPlural
Nominativekuṇḍalībhūtaḥ kuṇḍalībhūtau kuṇḍalībhūtāḥ
Vocativekuṇḍalībhūta kuṇḍalībhūtau kuṇḍalībhūtāḥ
Accusativekuṇḍalībhūtam kuṇḍalībhūtau kuṇḍalībhūtān
Instrumentalkuṇḍalībhūtena kuṇḍalībhūtābhyām kuṇḍalībhūtaiḥ kuṇḍalībhūtebhiḥ
Dativekuṇḍalībhūtāya kuṇḍalībhūtābhyām kuṇḍalībhūtebhyaḥ
Ablativekuṇḍalībhūtāt kuṇḍalībhūtābhyām kuṇḍalībhūtebhyaḥ
Genitivekuṇḍalībhūtasya kuṇḍalībhūtayoḥ kuṇḍalībhūtānām
Locativekuṇḍalībhūte kuṇḍalībhūtayoḥ kuṇḍalībhūteṣu

Compound kuṇḍalībhūta -

Adverb -kuṇḍalībhūtam -kuṇḍalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria