Declension table of ?kuṇḍalākārā

Deva

FeminineSingularDualPlural
Nominativekuṇḍalākārā kuṇḍalākāre kuṇḍalākārāḥ
Vocativekuṇḍalākāre kuṇḍalākāre kuṇḍalākārāḥ
Accusativekuṇḍalākārām kuṇḍalākāre kuṇḍalākārāḥ
Instrumentalkuṇḍalākārayā kuṇḍalākārābhyām kuṇḍalākārābhiḥ
Dativekuṇḍalākārāyai kuṇḍalākārābhyām kuṇḍalākārābhyaḥ
Ablativekuṇḍalākārāyāḥ kuṇḍalākārābhyām kuṇḍalākārābhyaḥ
Genitivekuṇḍalākārāyāḥ kuṇḍalākārayoḥ kuṇḍalākārāṇām
Locativekuṇḍalākārāyām kuṇḍalākārayoḥ kuṇḍalākārāsu

Adverb -kuṇḍalākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria