Declension table of kuṇḍala

Deva

MasculineSingularDualPlural
Nominativekuṇḍalaḥ kuṇḍalau kuṇḍalāḥ
Vocativekuṇḍala kuṇḍalau kuṇḍalāḥ
Accusativekuṇḍalam kuṇḍalau kuṇḍalān
Instrumentalkuṇḍalena kuṇḍalābhyām kuṇḍalaiḥ kuṇḍalebhiḥ
Dativekuṇḍalāya kuṇḍalābhyām kuṇḍalebhyaḥ
Ablativekuṇḍalāt kuṇḍalābhyām kuṇḍalebhyaḥ
Genitivekuṇḍalasya kuṇḍalayoḥ kuṇḍalānām
Locativekuṇḍale kuṇḍalayoḥ kuṇḍaleṣu

Compound kuṇḍala -

Adverb -kuṇḍalam -kuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria