Declension table of ?kuṇḍakīla

Deva

MasculineSingularDualPlural
Nominativekuṇḍakīlaḥ kuṇḍakīlau kuṇḍakīlāḥ
Vocativekuṇḍakīla kuṇḍakīlau kuṇḍakīlāḥ
Accusativekuṇḍakīlam kuṇḍakīlau kuṇḍakīlān
Instrumentalkuṇḍakīlena kuṇḍakīlābhyām kuṇḍakīlaiḥ kuṇḍakīlebhiḥ
Dativekuṇḍakīlāya kuṇḍakīlābhyām kuṇḍakīlebhyaḥ
Ablativekuṇḍakīlāt kuṇḍakīlābhyām kuṇḍakīlebhyaḥ
Genitivekuṇḍakīlasya kuṇḍakīlayoḥ kuṇḍakīlānām
Locativekuṇḍakīle kuṇḍakīlayoḥ kuṇḍakīleṣu

Compound kuṇḍakīla -

Adverb -kuṇḍakīlam -kuṇḍakīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria