Declension table of ?kuṇḍakīṭa

Deva

MasculineSingularDualPlural
Nominativekuṇḍakīṭaḥ kuṇḍakīṭau kuṇḍakīṭāḥ
Vocativekuṇḍakīṭa kuṇḍakīṭau kuṇḍakīṭāḥ
Accusativekuṇḍakīṭam kuṇḍakīṭau kuṇḍakīṭān
Instrumentalkuṇḍakīṭena kuṇḍakīṭābhyām kuṇḍakīṭaiḥ kuṇḍakīṭebhiḥ
Dativekuṇḍakīṭāya kuṇḍakīṭābhyām kuṇḍakīṭebhyaḥ
Ablativekuṇḍakīṭāt kuṇḍakīṭābhyām kuṇḍakīṭebhyaḥ
Genitivekuṇḍakīṭasya kuṇḍakīṭayoḥ kuṇḍakīṭānām
Locativekuṇḍakīṭe kuṇḍakīṭayoḥ kuṇḍakīṭeṣu

Compound kuṇḍakīṭa -

Adverb -kuṇḍakīṭam -kuṇḍakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria