Declension table of ?kuṇḍakarṇa

Deva

MasculineSingularDualPlural
Nominativekuṇḍakarṇaḥ kuṇḍakarṇau kuṇḍakarṇāḥ
Vocativekuṇḍakarṇa kuṇḍakarṇau kuṇḍakarṇāḥ
Accusativekuṇḍakarṇam kuṇḍakarṇau kuṇḍakarṇān
Instrumentalkuṇḍakarṇena kuṇḍakarṇābhyām kuṇḍakarṇaiḥ kuṇḍakarṇebhiḥ
Dativekuṇḍakarṇāya kuṇḍakarṇābhyām kuṇḍakarṇebhyaḥ
Ablativekuṇḍakarṇāt kuṇḍakarṇābhyām kuṇḍakarṇebhyaḥ
Genitivekuṇḍakarṇasya kuṇḍakarṇayoḥ kuṇḍakarṇānām
Locativekuṇḍakarṇe kuṇḍakarṇayoḥ kuṇḍakarṇeṣu

Compound kuṇḍakarṇa -

Adverb -kuṇḍakarṇam -kuṇḍakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria