Declension table of kuṇḍaka

Deva

MasculineSingularDualPlural
Nominativekuṇḍakaḥ kuṇḍakau kuṇḍakāḥ
Vocativekuṇḍaka kuṇḍakau kuṇḍakāḥ
Accusativekuṇḍakam kuṇḍakau kuṇḍakān
Instrumentalkuṇḍakena kuṇḍakābhyām kuṇḍakaiḥ kuṇḍakebhiḥ
Dativekuṇḍakāya kuṇḍakābhyām kuṇḍakebhyaḥ
Ablativekuṇḍakāt kuṇḍakābhyām kuṇḍakebhyaḥ
Genitivekuṇḍakasya kuṇḍakayoḥ kuṇḍakānām
Locativekuṇḍake kuṇḍakayoḥ kuṇḍakeṣu

Compound kuṇḍaka -

Adverb -kuṇḍakam -kuṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria