Declension table of ?kuṇḍaja

Deva

MasculineSingularDualPlural
Nominativekuṇḍajaḥ kuṇḍajau kuṇḍajāḥ
Vocativekuṇḍaja kuṇḍajau kuṇḍajāḥ
Accusativekuṇḍajam kuṇḍajau kuṇḍajān
Instrumentalkuṇḍajena kuṇḍajābhyām kuṇḍajaiḥ kuṇḍajebhiḥ
Dativekuṇḍajāya kuṇḍajābhyām kuṇḍajebhyaḥ
Ablativekuṇḍajāt kuṇḍajābhyām kuṇḍajebhyaḥ
Genitivekuṇḍajasya kuṇḍajayoḥ kuṇḍajānām
Locativekuṇḍaje kuṇḍajayoḥ kuṇḍajeṣu

Compound kuṇḍaja -

Adverb -kuṇḍajam -kuṇḍajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria