Declension table of ?kuṇḍadhāra

Deva

MasculineSingularDualPlural
Nominativekuṇḍadhāraḥ kuṇḍadhārau kuṇḍadhārāḥ
Vocativekuṇḍadhāra kuṇḍadhārau kuṇḍadhārāḥ
Accusativekuṇḍadhāram kuṇḍadhārau kuṇḍadhārān
Instrumentalkuṇḍadhāreṇa kuṇḍadhārābhyām kuṇḍadhāraiḥ kuṇḍadhārebhiḥ
Dativekuṇḍadhārāya kuṇḍadhārābhyām kuṇḍadhārebhyaḥ
Ablativekuṇḍadhārāt kuṇḍadhārābhyām kuṇḍadhārebhyaḥ
Genitivekuṇḍadhārasya kuṇḍadhārayoḥ kuṇḍadhārāṇām
Locativekuṇḍadhāre kuṇḍadhārayoḥ kuṇḍadhāreṣu

Compound kuṇḍadhāra -

Adverb -kuṇḍadhāram -kuṇḍadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria