Declension table of ?kuṇḍabhedinī

Deva

FeminineSingularDualPlural
Nominativekuṇḍabhedinī kuṇḍabhedinyau kuṇḍabhedinyaḥ
Vocativekuṇḍabhedini kuṇḍabhedinyau kuṇḍabhedinyaḥ
Accusativekuṇḍabhedinīm kuṇḍabhedinyau kuṇḍabhedinīḥ
Instrumentalkuṇḍabhedinyā kuṇḍabhedinībhyām kuṇḍabhedinībhiḥ
Dativekuṇḍabhedinyai kuṇḍabhedinībhyām kuṇḍabhedinībhyaḥ
Ablativekuṇḍabhedinyāḥ kuṇḍabhedinībhyām kuṇḍabhedinībhyaḥ
Genitivekuṇḍabhedinyāḥ kuṇḍabhedinyoḥ kuṇḍabhedinīnām
Locativekuṇḍabhedinyām kuṇḍabhedinyoḥ kuṇḍabhedinīṣu

Compound kuṇḍabhedini - kuṇḍabhedinī -

Adverb -kuṇḍabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria