Declension table of ?kuṇḍabhedin

Deva

NeuterSingularDualPlural
Nominativekuṇḍabhedi kuṇḍabhedinī kuṇḍabhedīni
Vocativekuṇḍabhedin kuṇḍabhedi kuṇḍabhedinī kuṇḍabhedīni
Accusativekuṇḍabhedi kuṇḍabhedinī kuṇḍabhedīni
Instrumentalkuṇḍabhedinā kuṇḍabhedibhyām kuṇḍabhedibhiḥ
Dativekuṇḍabhedine kuṇḍabhedibhyām kuṇḍabhedibhyaḥ
Ablativekuṇḍabhedinaḥ kuṇḍabhedibhyām kuṇḍabhedibhyaḥ
Genitivekuṇḍabhedinaḥ kuṇḍabhedinoḥ kuṇḍabhedinām
Locativekuṇḍabhedini kuṇḍabhedinoḥ kuṇḍabhediṣu

Compound kuṇḍabhedi -

Adverb -kuṇḍabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria