Declension table of ?kuṇḍabhedin

Deva

MasculineSingularDualPlural
Nominativekuṇḍabhedī kuṇḍabhedinau kuṇḍabhedinaḥ
Vocativekuṇḍabhedin kuṇḍabhedinau kuṇḍabhedinaḥ
Accusativekuṇḍabhedinam kuṇḍabhedinau kuṇḍabhedinaḥ
Instrumentalkuṇḍabhedinā kuṇḍabhedibhyām kuṇḍabhedibhiḥ
Dativekuṇḍabhedine kuṇḍabhedibhyām kuṇḍabhedibhyaḥ
Ablativekuṇḍabhedinaḥ kuṇḍabhedibhyām kuṇḍabhedibhyaḥ
Genitivekuṇḍabhedinaḥ kuṇḍabhedinoḥ kuṇḍabhedinām
Locativekuṇḍabhedini kuṇḍabhedinoḥ kuṇḍabhediṣu

Compound kuṇḍabhedi -

Adverb -kuṇḍabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria