Declension table of ?kuṇḍāśinī

Deva

FeminineSingularDualPlural
Nominativekuṇḍāśinī kuṇḍāśinyau kuṇḍāśinyaḥ
Vocativekuṇḍāśini kuṇḍāśinyau kuṇḍāśinyaḥ
Accusativekuṇḍāśinīm kuṇḍāśinyau kuṇḍāśinīḥ
Instrumentalkuṇḍāśinyā kuṇḍāśinībhyām kuṇḍāśinībhiḥ
Dativekuṇḍāśinyai kuṇḍāśinībhyām kuṇḍāśinībhyaḥ
Ablativekuṇḍāśinyāḥ kuṇḍāśinībhyām kuṇḍāśinībhyaḥ
Genitivekuṇḍāśinyāḥ kuṇḍāśinyoḥ kuṇḍāśinīnām
Locativekuṇḍāśinyām kuṇḍāśinyoḥ kuṇḍāśinīṣu

Compound kuṇḍāśini - kuṇḍāśinī -

Adverb -kuṇḍāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria