Declension table of ?kuṇḍāvṛṣā

Deva

FeminineSingularDualPlural
Nominativekuṇḍāvṛṣā kuṇḍāvṛṣe kuṇḍāvṛṣāḥ
Vocativekuṇḍāvṛṣe kuṇḍāvṛṣe kuṇḍāvṛṣāḥ
Accusativekuṇḍāvṛṣām kuṇḍāvṛṣe kuṇḍāvṛṣāḥ
Instrumentalkuṇḍāvṛṣayā kuṇḍāvṛṣābhyām kuṇḍāvṛṣābhiḥ
Dativekuṇḍāvṛṣāyai kuṇḍāvṛṣābhyām kuṇḍāvṛṣābhyaḥ
Ablativekuṇḍāvṛṣāyāḥ kuṇḍāvṛṣābhyām kuṇḍāvṛṣābhyaḥ
Genitivekuṇḍāvṛṣāyāḥ kuṇḍāvṛṣayoḥ kuṇḍāvṛṣāṇām
Locativekuṇḍāvṛṣāyām kuṇḍāvṛṣayoḥ kuṇḍāvṛṣāsu

Adverb -kuṇḍāvṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria