Declension table of ?kuṇḍāvṛṣa

Deva

NeuterSingularDualPlural
Nominativekuṇḍāvṛṣam kuṇḍāvṛṣe kuṇḍāvṛṣāṇi
Vocativekuṇḍāvṛṣa kuṇḍāvṛṣe kuṇḍāvṛṣāṇi
Accusativekuṇḍāvṛṣam kuṇḍāvṛṣe kuṇḍāvṛṣāṇi
Instrumentalkuṇḍāvṛṣeṇa kuṇḍāvṛṣābhyām kuṇḍāvṛṣaiḥ
Dativekuṇḍāvṛṣāya kuṇḍāvṛṣābhyām kuṇḍāvṛṣebhyaḥ
Ablativekuṇḍāvṛṣāt kuṇḍāvṛṣābhyām kuṇḍāvṛṣebhyaḥ
Genitivekuṇḍāvṛṣasya kuṇḍāvṛṣayoḥ kuṇḍāvṛṣāṇām
Locativekuṇḍāvṛṣe kuṇḍāvṛṣayoḥ kuṇḍāvṛṣeṣu

Compound kuṇḍāvṛṣa -

Adverb -kuṇḍāvṛṣam -kuṇḍāvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria